B 327-7 Candronmūlana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/7
Title: Candronmūlana
Dimensions: 23.8 x 9.2 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/569
Remarks:


Reel No. B 327-7 Inventory No. 14743

Title Candronmīlana

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 45

Lines per Folio 11

Foliation figures in lower right-hand margin and marginal title candronmī. is in upper left-hand margin on the verso side

Date of Copying VS 1656

Place of Deposit NAK

Accession No. 3/569

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

heraṃbaṃ ca namaskṛtya viśvarūpaṃ trilocanaṃ |

brahmā viṣṇus tathā śakraḥ vāyuḥ [[śabda]](2)rūpā sarasvatī || 1 ||

svarasaṃkhyāgaṇāḥ sarve anilaḥ sūryacaṃdramāḥ |

pṛthvādi (!) paṃcatatvānām (!) asurā(3)n mahiṣamarddinīṃ || 2 ||

saptārddhapīṭhadevyas tu catuḥṣaṣṭhis tu yoginī |

namaskṛtya mayā sarve darśanā(4)d guruvaṃditaṃ || 3 ||

yāmalaṃ brahmarudrasya viṣṇur yāmalam eva ca |

umayā (!) yāmalaṃ jñānaṃ paṃcamaṃ yuddhajaryā(5)ṇavaṃ || 4 || (!) (fol. 1v1–5)

End

tasya śiṣyasya (!) dātavyaṃ jā(7)tyaṃtena niyojayet ||

lakṣapādaṃ mahājñānaṃ svayaṃ jinedrabhāṣitaṃ || 6 ||

tasya madhye (8) †mayalakṣ↠sahasraṃ caṃdronmīlane

rudreṇa bhāṣitaṃ pūrve (!) brahmaṇā madhusūdane (!) ||

tasya (9) deyaṃ mahājñānaṃ bhāṣitaṃ tu ⟨m⟩ anekaśa (!) || 2 || (fol. 45v6–9)

Colophon

|| iti śrīcaṃdronmīlane mahāśāstrārṇa(10)vād vinirgate samastaparipūrṇagraṃthasamāptam iti || || saṃvat 1656 varṣe | āṣāḍhaśudi2 gurau || (fol. 45v9–10)

Microfilm Details

Reel No. B 327/7

Date of Filming 21-07-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-02-2007

Bibliography