B 327-7 Candronmūlana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/7
Title: Candronmūlana
Dimensions: 23.8 x 9.2 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/569
Remarks:
Reel No. B 327-7 Inventory No. 14743
Title Candronmīlana
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 9.5 cm
Folios 45
Lines per Folio 11
Foliation figures in lower right-hand margin and marginal title candronmī. is in upper left-hand margin on the verso side
Date of Copying VS 1656
Place of Deposit NAK
Accession No. 3/569
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
heraṃbaṃ ca namaskṛtya viśvarūpaṃ trilocanaṃ |
brahmā viṣṇus tathā śakraḥ vāyuḥ [[śabda]](2)rūpā sarasvatī || 1 ||
svarasaṃkhyāgaṇāḥ sarve anilaḥ sūryacaṃdramāḥ |
pṛthvādi (!) paṃcatatvānām (!) asurā(3)n mahiṣamarddinīṃ || 2 ||
saptārddhapīṭhadevyas tu catuḥṣaṣṭhis tu yoginī |
namaskṛtya mayā sarve darśanā(4)d guruvaṃditaṃ || 3 ||
yāmalaṃ brahmarudrasya viṣṇur yāmalam eva ca |
umayā (!) yāmalaṃ jñānaṃ paṃcamaṃ yuddhajaryā(5)ṇavaṃ || 4 || (!) (fol. 1v1–5)
End
tasya śiṣyasya (!) dātavyaṃ jā(7)tyaṃtena niyojayet ||
lakṣapādaṃ mahājñānaṃ svayaṃ jinedrabhāṣitaṃ || 6 ||
tasya madhye (8) †mayalakṣ↠sahasraṃ caṃdronmīlane
rudreṇa bhāṣitaṃ pūrve (!) brahmaṇā madhusūdane (!) ||
tasya (9) deyaṃ mahājñānaṃ bhāṣitaṃ tu ⟨m⟩ anekaśa (!) || 2 || (fol. 45v6–9)
Colophon
|| iti śrīcaṃdronmīlane mahāśāstrārṇa(10)vād vinirgate samastaparipūrṇagraṃthasamāptam iti || || saṃvat 1656 varṣe | āṣāḍhaśudi2 gurau || (fol. 45v9–10)
Microfilm Details
Reel No. B 327/7
Date of Filming 21-07-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-02-2007
Bibliography